Original

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ १३ ॥

Segmented

तम् दृष्ट्वा वन्दमानम् तु सीता शशि-निभ-आनना अब्रवीद् दीर्घम् उच्छ्वस्य वानरम् मधुर-स्वरा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वन्दमानम् वन्द् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
शशि शशिन् pos=n,comp=y
निभ निभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उच्छ्वस्य उच्छ्वस् pos=vi
वानरम् वानर pos=n,g=m,c=2,n=s
मधुर मधुर pos=a,comp=y
स्वरा स्वर pos=n,g=f,c=1,n=s