Original

स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ २२ ॥

Segmented

स विहाय उत्तरीयानि महार्हाणि महा-यशाः विसृज्य मनसा राज्यम् जनन्यै माम् समादिशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विहाय विहा pos=vi
उत्तरीयानि उत्तरीय pos=n,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
जनन्यै जननी pos=n,g=f,c=4,n=s
माम् मद् pos=n,g=,c=2,n=s
समादिशत् समादिस् pos=v,p=3,n=s,l=lan