Original

दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ॥ १२ ॥

Segmented

दुहिता जनकस्य अहम् वैदेहस्य महात्मनः सीता च नाम नाम्ना अहम् भार्या रामस्य धीमतः

Analysis

Word Lemma Parse
दुहिता दुहितृ pos=n,g=f,c=1,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
वैदेहस्य वैदेह pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s