Original

यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् ।अश्रौषं राघवस्याहं सेयमासादिता मया ॥ ९ ॥

Segmented

यथारूपाम् यथावर्णाम् यथा लक्ष्म्यम् विनिश्चिताम् अश्रौषम् राघवस्य अहम् सा इयम् आसादिता मया

Analysis

Word Lemma Parse
यथारूपाम् यथारूप pos=a,g=f,c=2,n=s
यथावर्णाम् यथावर्ण pos=a,g=f,c=2,n=s
यथा यथा pos=i
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
विनिश्चिताम् विनिश्चि pos=va,g=f,c=2,n=s,f=part
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
राघवस्य राघव pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आसादिता आसादय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s