Original

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ।सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥ ७ ॥

Segmented

एवम् उक्ताः त्रिजटया राक्षस्यः क्रोध-मूर्छय् सर्वा एव ब्रुवन् भीताः त्रिजटाम् ताम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
त्रिजटया त्रिजटा pos=n,g=f,c=3,n=s
राक्षस्यः राक्षसी pos=n,g=f,c=1,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छय् मूर्छय् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
एव एव pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
भीताः भी pos=va,g=f,c=1,n=p,f=part
त्रिजटाम् त्रिजटा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s