Original

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६ ॥

Segmented

स्वप्नो हि अद्य मया दृष्टो दारुणो रोम-हर्षणः राक्षसानाम् अभावाय भर्तुः अस्या भवाय च

Analysis

Word Lemma Parse
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
हि हि pos=i
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
दारुणो दारुण pos=a,g=m,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
भवाय भव pos=n,g=m,c=4,n=s
pos=i