Original

सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा ।राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् ॥ ४ ॥

Segmented

सीताम् ताभिः अनार्याभिः दृष्ट्वा संतर्जिताम् तदा राक्षसी त्रिजटा वृद्धा शयाना वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
अनार्याभिः अनार्य pos=a,g=f,c=3,n=p
दृष्ट्वा दृश् pos=vi
संतर्जिताम् संतर्जय् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
त्रिजटा त्रिजटा pos=n,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
शयाना शी pos=va,g=f,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan