Original

ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः ।भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १४ ॥

Segmented

ततस् तस्य नगस्य अग्रे आकाश-स्थस्य दन्तिनः भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नगस्य नग pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
आकाश आकाश pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
दन्तिनः दन्तिन् pos=n,g=m,c=6,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
परिगृहीतस्य परिग्रह् pos=va,g=m,c=6,n=s,f=part
जानकी जानकी pos=n,g=f,c=1,n=s
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part