Original

गवयो वानरस्तत्र वानरांस्तानुवाच ह ।त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः ॥ ४ ॥

Segmented

गवयो वानरः तत्र वानरान् तान् उवाच ह त्रिंशतम् तु गमिष्यामि योजनानाम् प्लवंगमाः

Analysis

Word Lemma Parse
गवयो गवय pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
तु तु pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
योजनानाम् योजन pos=n,g=n,c=6,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p