Original

अस्य ते वीर कार्यस्य न किंचित्परिहीयते ।एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥ ३४ ॥

Segmented

अस्य ते वीर कार्यस्य न किंचित् परिहीयते एष संचोदयामि एनम् यः कार्यम् साधयिष्यति

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
संचोदयामि संचोदय् pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
साधयिष्यति साधय् pos=v,p=3,n=s,l=lrt