Original

गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २७ ॥

Segmented

गुरुः च गुरु-पुत्रः च त्वम् हि नः कपि-सत्तम भवन्तम् आश्रित्य वयम् समर्था हि अर्थ-साधने

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
कपि कपि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
वयम् मद् pos=n,g=,c=1,n=p
समर्था समर्थ pos=a,g=m,c=1,n=p
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s