Original

कामं शतसहस्रं वा न ह्येष विधिरुच्यते ।योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥

Segmented

कामम् शत-सहस्रम् वा न हि एष विधिः उच्यते योजनानाम् भवाञ् शक्तो गन्तुम् प्रतिनिवर्तितुम्

Analysis

Word Lemma Parse
कामम् कामम् pos=i
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
योजनानाम् योजन pos=n,g=n,c=6,n=p
भवाञ् भवत् pos=a,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
गन्तुम् गम् pos=vi
प्रतिनिवर्तितुम् प्रतिनिवृत् pos=vi