Original

किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२ ॥

Segmented

किम् तु न एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् यत् अर्थम् कपि-राजः च रामः च कृत-निश्चयौ

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
pos=i
एवम् एवम् pos=i
गते गत pos=n,g=n,c=7,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
उपेक्षितुम् उपेक्ष् pos=vi
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयौ निश्चय pos=n,g=m,c=1,n=d