Original

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः ।स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥ १ ॥

Segmented

ततो अङ्गद-वचः श्रुत्वा सर्वे ते वानर-उत्तमाः स्वम् स्वम् गतौ समुत्साहम् आहुः तत्र यथाक्रमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अङ्गद अङ्गद pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
गतौ गति pos=n,g=f,c=7,n=s
समुत्साहम् समुत्साह pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
यथाक्रमम् यथाक्रमम् pos=i