Original

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः ॥ ४ ॥

Segmented

दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् संनिवेशम् ततस् चक्रुः सहिता वानर-उत्तमाः

Analysis

Word Lemma Parse
दक्षिणस्य दक्षिण pos=a,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
संनिवेशम् संनिवेश pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p