Original

अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत् ।स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी ॥ २१ ॥

Segmented

अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिद् अब्रवीत् स्तिमिता इव अभवत् सर्वा सा तत्र हरि-वाहिनी

Analysis

Word Lemma Parse
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्तिमिता स्तिमित pos=a,g=f,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
सर्वा सर्व pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
हरि हरि pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s