Original

ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः ।अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् ॥ १५ ॥

Segmented

ततस् तान् हरि-वृद्धान् च तत् च सैन्यम् अरिंदमः अनुमान्य अङ्गदः श्रीमान् वाक्यम् अर्थवद् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
हरि हरि pos=n,comp=y
वृद्धान् वृद्ध pos=n,g=m,c=2,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
अनुमान्य अनुमानय् pos=vi
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan