Original

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ १२ ॥

Segmented

तस्याम् रात्र्याम् व्यतीतायाम् अङ्गदो वानरैः सह हरि-वृद्धैः समागम्य पुनः मन्त्रम् अमन्त्रयत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
सह सह pos=i
हरि हरि pos=n,comp=y
वृद्धैः वृद्ध pos=n,g=m,c=3,n=p
समागम्य समागम् pos=vi
पुनः पुनर् pos=i
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
अमन्त्रयत् मन्त्रय् pos=v,p=3,n=s,l=lan