Original

स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ।प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ॥ ९ ॥

Segmented

स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण-छदैः प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्वाम् स्व pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पक्षैः पक्ष pos=n,g=m,c=3,n=p
उद्गतैः उद्गम् pos=va,g=m,c=3,n=p,f=part
अरुण अरुण pos=a,comp=y
छदैः छद pos=n,g=m,c=3,n=p
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan