Original

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ।पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः ॥ १२ ॥

Segmented

सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ पक्ष-लाभः मे अयम् वः सिद्धि-प्रत्यय-कारकः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यत्नः यत्न pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अधिगमिष्यथ अधिगम् pos=v,p=2,n=p,l=lrt
पक्ष पक्ष pos=n,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
सिद्धि सिद्धि pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s