Original

उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३ ॥

Segmented

उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् इहस्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि

Analysis

Word Lemma Parse
उत्सहेयम् उत्सह् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अद्य अद्य pos=i
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
पक्षकम् पक्षक pos=n,g=m,c=2,n=s
इहस्थः इहस्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt