Original

तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम् ।तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३१ ॥

Segmented

ताम् दृष्ट्वा भृश-संत्रस्ताः चीर-कृष्ण-अजिन-अम्बराम् तापसीम् नियमित-आहाराम् ज्वलन्तीम् इव तेजसा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
भृश भृश pos=a,comp=y
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बराम् अम्बर pos=n,g=f,c=2,n=s
तापसीम् तापसी pos=n,g=f,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
आहाराम् आहार pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s