Original

महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः ।जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥ २२ ॥

Segmented

महद्भिः काञ्चनैः वृक्षैः वृतम् बाल-अर्क-संनिभैः जातरूप-मयैः मत्स्यैः महद्भिः च स कच्छपैः

Analysis

Word Lemma Parse
महद्भिः महत् pos=a,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
pos=i
pos=i
कच्छपैः कच्छप pos=n,g=m,c=3,n=p