Original

सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान् ।चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ॥ २० ॥

Segmented

सालांस् तालांः च पुंनागान् ककुभान् वञ्जुलान् धवान् चम्पकान् नागवृक्षांः च कर्णिकारांः च पुष्पितान्

Analysis

Word Lemma Parse
सालांस् साल pos=n,g=m,c=2,n=p
तालांः ताल pos=n,g=m,c=2,n=p
pos=i
पुंनागान् पुंनाग pos=n,g=m,c=2,n=p
ककुभान् ककुभ pos=n,g=m,c=2,n=p
वञ्जुलान् वञ्जुल pos=n,g=m,c=2,n=p
धवान् धव pos=n,g=m,c=2,n=p
चम्पकान् चम्पक pos=n,g=m,c=2,n=p
नागवृक्षांः नागवृक्ष pos=n,g=m,c=2,n=p
pos=i
कर्णिकारांः कर्णिकार pos=n,g=m,c=2,n=p
pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p