Original

सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः ।भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥

Segmented

सुग्रीवः क्रोधनो राजा तीक्ष्ण-दण्डः च वानराः भेतव्यम् तस्य सततम् रामस्य च महात्मनः

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
क्रोधनो क्रोधन pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
सततम् सततम् pos=i
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s