Original

अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् ॥ ७ ॥

Segmented

अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वनौकसः खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतद् विचीयताम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
विचिन्वन्तु विचि pos=v,p=3,n=p,l=lot
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
खेदम् खेद pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
पुनः पुनर् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विचीयताम् विचि pos=v,p=3,n=s,l=lot