Original

ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥ १५ ॥

Segmented

ततः समुत्थाय पुनः वानरास् ते महा-बलाः विन्ध्य-कानन-संकीर्णाम् विचेरुः दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्थाय समुत्था pos=vi
पुनः पुनर् pos=i
वानरास् वानर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
विन्ध्य विन्ध्य pos=n,comp=y
कानन कानन pos=n,comp=y
संकीर्णाम् संकृ pos=va,g=f,c=2,n=s,f=part
विचेरुः विचर् pos=v,p=3,n=p,l=lit
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s