Original

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ १० ॥

Segmented

हित-अर्थम् एतद् उक्तम् वः क्रियताम् यदि रोचते उच्यताम् वा क्षमम् यन् नः सर्वेषाम् एव वानराः

Analysis

Word Lemma Parse
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
उच्यताम् वच् pos=v,p=3,n=s,l=lot
वा वा pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वानराः वानर pos=n,g=m,c=8,n=p