Original

दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः ।आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥ १२ ॥

Segmented

दनुः नाम श्रियः पुत्रः शापाद् राक्षसताम् गतः आख्यातस् तेन सुग्रीवः समर्थो वानर-अधिपः

Analysis

Word Lemma Parse
दनुः दनु pos=n,g=m,c=1,n=s
नाम नाम pos=i
श्रियः श्री pos=n,g=f,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
राक्षसताम् राक्षसता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
आख्यातस् आख्या pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s