Original

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ।राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ २१ ॥

Segmented

तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृद्-जनः राजंस् तिष्ठ स्व-समये भर्तुः भार्या इव तद्-वशे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
समये समय pos=n,g=m,c=7,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
इव इव pos=i
तद् तद् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s