Original

न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् ।पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ २० ॥

Segmented

न स क्षमः कोपयितुम् यः प्रसाद्य पुनः भवेत् पूर्व-उपकारम् स्मरता कृतज्ञेन विशेषतः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
क्षमः क्षम pos=a,g=m,c=1,n=s
कोपयितुम् कोपय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पूर्व पूर्व pos=n,comp=y
उपकारम् उपकार pos=n,g=m,c=2,n=s
स्मरता स्मृ pos=va,g=m,c=3,n=s,f=part
कृतज्ञेन कृतज्ञ pos=a,g=m,c=3,n=s
विशेषतः विशेषतः pos=i