Original

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ।सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ १९ ॥

Segmented

अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः स देव-असुर-गन्धर्वम् वशे स्थापयितुम् जगत्

Analysis

Word Lemma Parse
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
समर्थो समर्थ pos=a,g=m,c=1,n=s
हि हि pos=i
चापम् चाप pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वम् गन्धर्व pos=n,g=n,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थापयितुम् स्थापय् pos=vi
जगत् जगन्त् pos=n,g=n,c=2,n=s