Original

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ।वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ १६ ॥

Segmented

आर्तस्य हृत-दारस्य परुषम् पुरुषान्तरात् वचनम् मर्षणीयम् ते राघवस्य महात्मनः

Analysis

Word Lemma Parse
आर्तस्य आर्त pos=a,g=m,c=6,n=s
हृत हृ pos=va,comp=y,f=part
दारस्य दार pos=n,g=m,c=6,n=s
परुषम् परुष pos=a,g=n,c=1,n=s
पुरुषान्तरात् पुरुषान्तर pos=n,g=n,c=5,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
मर्षणीयम् मृष् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s