Original

राघवेण तु शूरेण भयमुत्सृज्य दूरतः ।त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ ११ ॥

Segmented

राघवेण तु शूरेण भयम् उत्सृज्य दूरतः त्वद्-प्रिय-अर्थम् हतो वाली शक्र-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
राघवेण राघव pos=n,g=m,c=3,n=s
तु तु pos=i
शूरेण शूर pos=n,g=m,c=3,n=s
भयम् भय pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दूरतः दूरतस् pos=i
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s