Original

सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर ।न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ॥ १० ॥

Segmented

सर्वथा न एतत् आश्चर्यम् यत् त्वम् हरि-गण-ईश्वर न विस्मरसि सु स्निग्धम् उपकार-कृतम् शुभम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
गण गण pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
pos=i
विस्मरसि विस्मृ pos=v,p=2,n=s,l=lat
सु सु pos=i
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
उपकार उपकार pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
शुभम् शुभ pos=n,g=n,c=2,n=s