Original

हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ।प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् ॥ ८ ॥

Segmented

हितम् तथ्यम् च पथ्यम् च सामधर्मार्थनीतिमत् प्रणय-प्रीति-संयुक्तम् विश्वास-कृत-निश्चयम् हरि-ईश्वरम् उपागम्य हनुमान् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
pos=i
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
pos=i
सामधर्मार्थनीतिमत् सामधर्मार्थनीतिमत् pos=a,g=n,c=2,n=s
प्रणय प्रणय pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
विश्वास विश्वास pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्चयम् निश्चय pos=n,g=n,c=2,n=s
हरि हरि pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan