Original

तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् ।सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम् ॥ २७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा काले साधु-निवेदितम् सुग्रीवः सत्त्व-सम्पन्नः चकार मतिम् उत्तमाम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
काले काल pos=n,g=m,c=7,n=s
साधु साधु pos=a,comp=y
निवेदितम् निवेदय् pos=va,g=n,c=2,n=s,f=part
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
मतिम् मति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s