Original

अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर ।किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ १९ ॥

Segmented

अकर्तुः अपि कार्यस्य भवान् कर्ता हरि-ईश्वर किम् पुनः प्रतिकर्तुस् ते राज्येन च धनेन च

Analysis

Word Lemma Parse
अकर्तुः अकर्तृ pos=n,g=m,c=6,n=s
अपि अपि pos=i
कार्यस्य कार्य pos=n,g=n,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्रतिकर्तुस् प्रतिकर्तृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i