Original

न कालः कालमत्येति न कालः परिहीयते ।स्वभावं वा समासाद्य न कश्चिदतिवर्तते ॥ ६ ॥

Segmented

न कालः कालम् अत्येति न कालः परिहीयते स्वभावम् वा समासाद्य न कश्चिद् अतिवर्तते

Analysis

Word Lemma Parse
pos=i
कालः काल pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
pos=i
कालः काल pos=n,g=m,c=1,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
वा वा pos=i
समासाद्य समासादय् pos=vi
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat