Original

जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ।प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद ।अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ ३३ ॥

Segmented

जनम् च पश्यसि इमम् त्वम् कस्माच् शोक-अभिपीडितम् प्रहृष्टम् इव ते वक्त्रम् गतासोः अपि मानद अस्त-अर्क-सम-वर्णम् च लक्ष्यते जीवतो यथा

Analysis

Word Lemma Parse
जनम् जन pos=n,g=m,c=2,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कस्माच् pos=n,g=n,c=5,n=s
शोक शोक pos=n,comp=y
अभिपीडितम् अभिपीडय् pos=va,g=m,c=2,n=s,f=part
प्रहृष्टम् प्रहृष् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
गतासोः गतासु pos=a,g=m,c=6,n=s
अपि अपि pos=i
मानद मानद pos=a,g=m,c=8,n=s
अस्त अस्त pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i