Original

ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ।आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ ३२ ॥

Segmented

ततस् तारा पतिम् दृष्ट्वा शिबिका-तल-शायिनम् आरोप्य अङ्के शिरस् तस्य विललाप सु दुःखिता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तारा तारा pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शिबिका शिबिका pos=n,comp=y
तल तल pos=n,comp=y
शायिनम् शायिन् pos=a,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
अङ्के अङ्क pos=n,g=m,c=7,n=s
शिरस् शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s