Original

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ।तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ ३१ ॥

Segmented

अवरोप्य ततः स्कन्धाच् छिबिकाम् वहन-उचिताः तस्थुः एकान्तम् आश्रित्य सर्वे शोक-समन्विताः

Analysis

Word Lemma Parse
अवरोप्य अवरोपय् pos=vi
ततः ततस् pos=i
स्कन्धाच् स्कन्ध pos=n,g=m,c=5,n=s
छिबिकाम् शिबिका pos=n,g=f,c=2,n=s
वहन वहन pos=n,comp=y
उचिताः उचित pos=a,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p