Original

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं ॥ १२ ॥

Segmented

वचन-अन्ते तु रामस्य लक्ष्मणः पर-वीर-हा अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत-चेतसम्

Analysis

Word Lemma Parse
वचन वचन pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s