Original

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥

Segmented

मत्तः प्रियतरा नूनम् वानर-इन्द्र मही तव शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे

Analysis

Word Lemma Parse
मत्तः मद् pos=n,g=m,c=5,n=s
प्रियतरा प्रियतर pos=a,g=f,c=1,n=s
नूनम् नूनम् pos=i
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मही मही pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
शेषे शी pos=v,p=2,n=s,l=lat
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat