Original

अभिवादयमानं त्वामङ्गदं त्वं यथापुरा ।दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ २५ ॥

Segmented

अभिवादयमानम् त्वाम् अङ्गदम् त्वम् यथा पुरा भव पुत्र इति किम् अर्थम् न अभिभाषसे

Analysis

Word Lemma Parse
अभिवादयमानम् अभिवादय् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i
भव भू pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat