Original

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥ २२ ॥

Segmented

अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सु दारुणाम् सम्प्रसक्तस्य वैरस्य गतो ऽन्तः पाप-कर्मणा

Analysis

Word Lemma Parse
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सु सु pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s
सम्प्रसक्तस्य सम्प्रसञ्ज् pos=va,g=m,c=6,n=s,f=part
वैरस्य वैर pos=n,g=m,c=6,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽन्तः अन्त pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s