Original

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ।कृमिरागपरिस्तोमे त्वमेवं शयने यथा ॥ १३ ॥

Segmented

स्व-गात्र-प्रभवे वीर शेषे रुधिर-मण्डले कृमिराग-परिस्तोमे त्वम् एवम् शयने यथा

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
गात्र गात्र pos=n,comp=y
प्रभवे प्रभव pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
शेषे शी pos=v,p=2,n=s,l=lat
रुधिर रुधिर pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
कृमिराग कृमिराग pos=a,comp=y
परिस्तोमे परिस्तोम pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
शयने शयन pos=n,g=n,c=7,n=s
यथा यथा pos=i