Original

सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः ।आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥

Segmented

सुहृच् च एव हि भर्ता च प्रकृत्या च मम प्रियः आहवे च पराक्रान्तः शूरः पञ्चत्वम् आगतः

Analysis

Word Lemma Parse
सुहृच् सुहृद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
पराक्रान्तः पराक्रम् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part