Original

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ।तानतीत्य समासाद्य भर्तारं निहतं रणे ॥ २६ ॥

Segmented

रामम् राम-अनुजम् च एव भर्तुः च एव अनुजम् शुभा तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
समासाद्य समासादय् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s