Original

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ।हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ २१ ॥

Segmented

आव्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि हन्तारम् दानव-इन्द्राणाम् समरेष्व् अनिवर्तिनाम्

Analysis

Word Lemma Parse
आव्रजन्ती आव्रज् pos=va,g=f,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पतिम् पति pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
दानव दानव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
समरेष्व् समर pos=n,g=m,c=7,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p